Declension table of ?duḥśikṣitā

Deva

FeminineSingularDualPlural
Nominativeduḥśikṣitā duḥśikṣite duḥśikṣitāḥ
Vocativeduḥśikṣite duḥśikṣite duḥśikṣitāḥ
Accusativeduḥśikṣitām duḥśikṣite duḥśikṣitāḥ
Instrumentalduḥśikṣitayā duḥśikṣitābhyām duḥśikṣitābhiḥ
Dativeduḥśikṣitāyai duḥśikṣitābhyām duḥśikṣitābhyaḥ
Ablativeduḥśikṣitāyāḥ duḥśikṣitābhyām duḥśikṣitābhyaḥ
Genitiveduḥśikṣitāyāḥ duḥśikṣitayoḥ duḥśikṣitānām
Locativeduḥśikṣitāyām duḥśikṣitayoḥ duḥśikṣitāsu

Adverb -duḥśikṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria