Declension table of ?duḥśikṣita

Deva

MasculineSingularDualPlural
Nominativeduḥśikṣitaḥ duḥśikṣitau duḥśikṣitāḥ
Vocativeduḥśikṣita duḥśikṣitau duḥśikṣitāḥ
Accusativeduḥśikṣitam duḥśikṣitau duḥśikṣitān
Instrumentalduḥśikṣitena duḥśikṣitābhyām duḥśikṣitaiḥ duḥśikṣitebhiḥ
Dativeduḥśikṣitāya duḥśikṣitābhyām duḥśikṣitebhyaḥ
Ablativeduḥśikṣitāt duḥśikṣitābhyām duḥśikṣitebhyaḥ
Genitiveduḥśikṣitasya duḥśikṣitayoḥ duḥśikṣitānām
Locativeduḥśikṣite duḥśikṣitayoḥ duḥśikṣiteṣu

Compound duḥśikṣita -

Adverb -duḥśikṣitam -duḥśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria