Declension table of ?duḥśīlacittā

Deva

FeminineSingularDualPlural
Nominativeduḥśīlacittā duḥśīlacitte duḥśīlacittāḥ
Vocativeduḥśīlacitte duḥśīlacitte duḥśīlacittāḥ
Accusativeduḥśīlacittām duḥśīlacitte duḥśīlacittāḥ
Instrumentalduḥśīlacittayā duḥśīlacittābhyām duḥśīlacittābhiḥ
Dativeduḥśīlacittāyai duḥśīlacittābhyām duḥśīlacittābhyaḥ
Ablativeduḥśīlacittāyāḥ duḥśīlacittābhyām duḥśīlacittābhyaḥ
Genitiveduḥśīlacittāyāḥ duḥśīlacittayoḥ duḥśīlacittānām
Locativeduḥśīlacittāyām duḥśīlacittayoḥ duḥśīlacittāsu

Adverb -duḥśīlacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria