Declension table of ?duḥśīlacitta

Deva

MasculineSingularDualPlural
Nominativeduḥśīlacittaḥ duḥśīlacittau duḥśīlacittāḥ
Vocativeduḥśīlacitta duḥśīlacittau duḥśīlacittāḥ
Accusativeduḥśīlacittam duḥśīlacittau duḥśīlacittān
Instrumentalduḥśīlacittena duḥśīlacittābhyām duḥśīlacittaiḥ duḥśīlacittebhiḥ
Dativeduḥśīlacittāya duḥśīlacittābhyām duḥśīlacittebhyaḥ
Ablativeduḥśīlacittāt duḥśīlacittābhyām duḥśīlacittebhyaḥ
Genitiveduḥśīlacittasya duḥśīlacittayoḥ duḥśīlacittānām
Locativeduḥśīlacitte duḥśīlacittayoḥ duḥśīlacitteṣu

Compound duḥśīlacitta -

Adverb -duḥśīlacittam -duḥśīlacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria