Declension table of ?duḥśasta

Deva

NeuterSingularDualPlural
Nominativeduḥśastam duḥśaste duḥśastāni
Vocativeduḥśasta duḥśaste duḥśastāni
Accusativeduḥśastam duḥśaste duḥśastāni
Instrumentalduḥśastena duḥśastābhyām duḥśastaiḥ
Dativeduḥśastāya duḥśastābhyām duḥśastebhyaḥ
Ablativeduḥśastāt duḥśastābhyām duḥśastebhyaḥ
Genitiveduḥśastasya duḥśastayoḥ duḥśastānām
Locativeduḥśaste duḥśastayoḥ duḥśasteṣu

Compound duḥśasta -

Adverb -duḥśastam -duḥśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria