Declension table of ?duḥśakti

Deva

NeuterSingularDualPlural
Nominativeduḥśakti duḥśaktinī duḥśaktīni
Vocativeduḥśakti duḥśaktinī duḥśaktīni
Accusativeduḥśakti duḥśaktinī duḥśaktīni
Instrumentalduḥśaktinā duḥśaktibhyām duḥśaktibhiḥ
Dativeduḥśaktine duḥśaktibhyām duḥśaktibhyaḥ
Ablativeduḥśaktinaḥ duḥśaktibhyām duḥśaktibhyaḥ
Genitiveduḥśaktinaḥ duḥśaktinoḥ duḥśaktīnām
Locativeduḥśaktini duḥśaktinoḥ duḥśaktiṣu

Compound duḥśakti -

Adverb -duḥśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria