Declension table of ?duḥśakta

Deva

NeuterSingularDualPlural
Nominativeduḥśaktam duḥśakte duḥśaktāni
Vocativeduḥśakta duḥśakte duḥśaktāni
Accusativeduḥśaktam duḥśakte duḥśaktāni
Instrumentalduḥśaktena duḥśaktābhyām duḥśaktaiḥ
Dativeduḥśaktāya duḥśaktābhyām duḥśaktebhyaḥ
Ablativeduḥśaktāt duḥśaktābhyām duḥśaktebhyaḥ
Genitiveduḥśaktasya duḥśaktayoḥ duḥśaktānām
Locativeduḥśakte duḥśaktayoḥ duḥśakteṣu

Compound duḥśakta -

Adverb -duḥśaktam -duḥśaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria