Declension table of ?duḥśakta

Deva

MasculineSingularDualPlural
Nominativeduḥśaktaḥ duḥśaktau duḥśaktāḥ
Vocativeduḥśakta duḥśaktau duḥśaktāḥ
Accusativeduḥśaktam duḥśaktau duḥśaktān
Instrumentalduḥśaktena duḥśaktābhyām duḥśaktaiḥ duḥśaktebhiḥ
Dativeduḥśaktāya duḥśaktābhyām duḥśaktebhyaḥ
Ablativeduḥśaktāt duḥśaktābhyām duḥśaktebhyaḥ
Genitiveduḥśaktasya duḥśaktayoḥ duḥśaktānām
Locativeduḥśakte duḥśaktayoḥ duḥśakteṣu

Compound duḥśakta -

Adverb -duḥśaktam -duḥśaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria