Declension table of ?duḥśāsanā

Deva

FeminineSingularDualPlural
Nominativeduḥśāsanā duḥśāsane duḥśāsanāḥ
Vocativeduḥśāsane duḥśāsane duḥśāsanāḥ
Accusativeduḥśāsanām duḥśāsane duḥśāsanāḥ
Instrumentalduḥśāsanayā duḥśāsanābhyām duḥśāsanābhiḥ
Dativeduḥśāsanāyai duḥśāsanābhyām duḥśāsanābhyaḥ
Ablativeduḥśāsanāyāḥ duḥśāsanābhyām duḥśāsanābhyaḥ
Genitiveduḥśāsanāyāḥ duḥśāsanayoḥ duḥśāsanānām
Locativeduḥśāsanāyām duḥśāsanayoḥ duḥśāsanāsu

Adverb -duḥśāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria