Declension table of ?duḥśāsa

Deva

NeuterSingularDualPlural
Nominativeduḥśāsam duḥśāse duḥśāsāni
Vocativeduḥśāsa duḥśāse duḥśāsāni
Accusativeduḥśāsam duḥśāse duḥśāsāni
Instrumentalduḥśāsena duḥśāsābhyām duḥśāsaiḥ
Dativeduḥśāsāya duḥśāsābhyām duḥśāsebhyaḥ
Ablativeduḥśāsāt duḥśāsābhyām duḥśāsebhyaḥ
Genitiveduḥśāsasya duḥśāsayoḥ duḥśāsānām
Locativeduḥśāse duḥśāsayoḥ duḥśāseṣu

Compound duḥśāsa -

Adverb -duḥśāsam -duḥśāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria