Declension table of ?duḥśāsa

Deva

MasculineSingularDualPlural
Nominativeduḥśāsaḥ duḥśāsau duḥśāsāḥ
Vocativeduḥśāsa duḥśāsau duḥśāsāḥ
Accusativeduḥśāsam duḥśāsau duḥśāsān
Instrumentalduḥśāsena duḥśāsābhyām duḥśāsaiḥ duḥśāsebhiḥ
Dativeduḥśāsāya duḥśāsābhyām duḥśāsebhyaḥ
Ablativeduḥśāsāt duḥśāsābhyām duḥśāsebhyaḥ
Genitiveduḥśāsasya duḥśāsayoḥ duḥśāsānām
Locativeduḥśāse duḥśāsayoḥ duḥśāseṣu

Compound duḥśāsa -

Adverb -duḥśāsam -duḥśāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria