Declension table of ?duḥśaṃsā

Deva

FeminineSingularDualPlural
Nominativeduḥśaṃsā duḥśaṃse duḥśaṃsāḥ
Vocativeduḥśaṃse duḥśaṃse duḥśaṃsāḥ
Accusativeduḥśaṃsām duḥśaṃse duḥśaṃsāḥ
Instrumentalduḥśaṃsayā duḥśaṃsābhyām duḥśaṃsābhiḥ
Dativeduḥśaṃsāyai duḥśaṃsābhyām duḥśaṃsābhyaḥ
Ablativeduḥśaṃsāyāḥ duḥśaṃsābhyām duḥśaṃsābhyaḥ
Genitiveduḥśaṃsāyāḥ duḥśaṃsayoḥ duḥśaṃsānām
Locativeduḥśaṃsāyām duḥśaṃsayoḥ duḥśaṃsāsu

Adverb -duḥśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria