Declension table of ?duḥśaṃsa

Deva

NeuterSingularDualPlural
Nominativeduḥśaṃsam duḥśaṃse duḥśaṃsāni
Vocativeduḥśaṃsa duḥśaṃse duḥśaṃsāni
Accusativeduḥśaṃsam duḥśaṃse duḥśaṃsāni
Instrumentalduḥśaṃsena duḥśaṃsābhyām duḥśaṃsaiḥ
Dativeduḥśaṃsāya duḥśaṃsābhyām duḥśaṃsebhyaḥ
Ablativeduḥśaṃsāt duḥśaṃsābhyām duḥśaṃsebhyaḥ
Genitiveduḥśaṃsasya duḥśaṃsayoḥ duḥśaṃsānām
Locativeduḥśaṃse duḥśaṃsayoḥ duḥśaṃseṣu

Compound duḥśaṃsa -

Adverb -duḥśaṃsam -duḥśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria