Declension table of ?duḥśṛta

Deva

NeuterSingularDualPlural
Nominativeduḥśṛtam duḥśṛte duḥśṛtāni
Vocativeduḥśṛta duḥśṛte duḥśṛtāni
Accusativeduḥśṛtam duḥśṛte duḥśṛtāni
Instrumentalduḥśṛtena duḥśṛtābhyām duḥśṛtaiḥ
Dativeduḥśṛtāya duḥśṛtābhyām duḥśṛtebhyaḥ
Ablativeduḥśṛtāt duḥśṛtābhyām duḥśṛtebhyaḥ
Genitiveduḥśṛtasya duḥśṛtayoḥ duḥśṛtānām
Locativeduḥśṛte duḥśṛtayoḥ duḥśṛteṣu

Compound duḥśṛta -

Adverb -duḥśṛtam -duḥśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria