Declension table of ?duḥśṛta

Deva

MasculineSingularDualPlural
Nominativeduḥśṛtaḥ duḥśṛtau duḥśṛtāḥ
Vocativeduḥśṛta duḥśṛtau duḥśṛtāḥ
Accusativeduḥśṛtam duḥśṛtau duḥśṛtān
Instrumentalduḥśṛtena duḥśṛtābhyām duḥśṛtaiḥ duḥśṛtebhiḥ
Dativeduḥśṛtāya duḥśṛtābhyām duḥśṛtebhyaḥ
Ablativeduḥśṛtāt duḥśṛtābhyām duḥśṛtebhyaḥ
Genitiveduḥśṛtasya duḥśṛtayoḥ duḥśṛtānām
Locativeduḥśṛte duḥśṛtayoḥ duḥśṛteṣu

Compound duḥśṛta -

Adverb -duḥśṛtam -duḥśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria