Declension table of ?duḥśṛṅgī

Deva

FeminineSingularDualPlural
Nominativeduḥśṛṅgī duḥśṛṅgyau duḥśṛṅgyaḥ
Vocativeduḥśṛṅgi duḥśṛṅgyau duḥśṛṅgyaḥ
Accusativeduḥśṛṅgīm duḥśṛṅgyau duḥśṛṅgīḥ
Instrumentalduḥśṛṅgyā duḥśṛṅgībhyām duḥśṛṅgībhiḥ
Dativeduḥśṛṅgyai duḥśṛṅgībhyām duḥśṛṅgībhyaḥ
Ablativeduḥśṛṅgyāḥ duḥśṛṅgībhyām duḥśṛṅgībhyaḥ
Genitiveduḥśṛṅgyāḥ duḥśṛṅgyoḥ duḥśṛṅgīṇām
Locativeduḥśṛṅgyām duḥśṛṅgyoḥ duḥśṛṅgīṣu

Compound duḥśṛṅgi - duḥśṛṅgī -

Adverb -duḥśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria