Declension table of ?duḥsvapnapratibodhana

Deva

MasculineSingularDualPlural
Nominativeduḥsvapnapratibodhanaḥ duḥsvapnapratibodhanau duḥsvapnapratibodhanāḥ
Vocativeduḥsvapnapratibodhana duḥsvapnapratibodhanau duḥsvapnapratibodhanāḥ
Accusativeduḥsvapnapratibodhanam duḥsvapnapratibodhanau duḥsvapnapratibodhanān
Instrumentalduḥsvapnapratibodhanena duḥsvapnapratibodhanābhyām duḥsvapnapratibodhanaiḥ duḥsvapnapratibodhanebhiḥ
Dativeduḥsvapnapratibodhanāya duḥsvapnapratibodhanābhyām duḥsvapnapratibodhanebhyaḥ
Ablativeduḥsvapnapratibodhanāt duḥsvapnapratibodhanābhyām duḥsvapnapratibodhanebhyaḥ
Genitiveduḥsvapnapratibodhanasya duḥsvapnapratibodhanayoḥ duḥsvapnapratibodhanānām
Locativeduḥsvapnapratibodhane duḥsvapnapratibodhanayoḥ duḥsvapnapratibodhaneṣu

Compound duḥsvapnapratibodhana -

Adverb -duḥsvapnapratibodhanam -duḥsvapnapratibodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria