Declension table of ?duḥsvapnanāśana

Deva

MasculineSingularDualPlural
Nominativeduḥsvapnanāśanaḥ duḥsvapnanāśanau duḥsvapnanāśanāḥ
Vocativeduḥsvapnanāśana duḥsvapnanāśanau duḥsvapnanāśanāḥ
Accusativeduḥsvapnanāśanam duḥsvapnanāśanau duḥsvapnanāśanān
Instrumentalduḥsvapnanāśanena duḥsvapnanāśanābhyām duḥsvapnanāśanaiḥ duḥsvapnanāśanebhiḥ
Dativeduḥsvapnanāśanāya duḥsvapnanāśanābhyām duḥsvapnanāśanebhyaḥ
Ablativeduḥsvapnanāśanāt duḥsvapnanāśanābhyām duḥsvapnanāśanebhyaḥ
Genitiveduḥsvapnanāśanasya duḥsvapnanāśanayoḥ duḥsvapnanāśanānām
Locativeduḥsvapnanāśane duḥsvapnanāśanayoḥ duḥsvapnanāśaneṣu

Compound duḥsvapnanāśana -

Adverb -duḥsvapnanāśanam -duḥsvapnanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria