Declension table of ?duḥsvapnanāśa

Deva

NeuterSingularDualPlural
Nominativeduḥsvapnanāśam duḥsvapnanāśe duḥsvapnanāśāni
Vocativeduḥsvapnanāśa duḥsvapnanāśe duḥsvapnanāśāni
Accusativeduḥsvapnanāśam duḥsvapnanāśe duḥsvapnanāśāni
Instrumentalduḥsvapnanāśena duḥsvapnanāśābhyām duḥsvapnanāśaiḥ
Dativeduḥsvapnanāśāya duḥsvapnanāśābhyām duḥsvapnanāśebhyaḥ
Ablativeduḥsvapnanāśāt duḥsvapnanāśābhyām duḥsvapnanāśebhyaḥ
Genitiveduḥsvapnanāśasya duḥsvapnanāśayoḥ duḥsvapnanāśānām
Locativeduḥsvapnanāśe duḥsvapnanāśayoḥ duḥsvapnanāśeṣu

Compound duḥsvapnanāśa -

Adverb -duḥsvapnanāśam -duḥsvapnanāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria