Declension table of ?duḥsvana

Deva

MasculineSingularDualPlural
Nominativeduḥsvanaḥ duḥsvanau duḥsvanāḥ
Vocativeduḥsvana duḥsvanau duḥsvanāḥ
Accusativeduḥsvanam duḥsvanau duḥsvanān
Instrumentalduḥsvanena duḥsvanābhyām duḥsvanaiḥ duḥsvanebhiḥ
Dativeduḥsvanāya duḥsvanābhyām duḥsvanebhyaḥ
Ablativeduḥsvanāt duḥsvanābhyām duḥsvanebhyaḥ
Genitiveduḥsvanasya duḥsvanayoḥ duḥsvanānām
Locativeduḥsvane duḥsvanayoḥ duḥsvaneṣu

Compound duḥsvana -

Adverb -duḥsvanam -duḥsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria