Declension table of ?duḥstheya

Deva

MasculineSingularDualPlural
Nominativeduḥstheyaḥ duḥstheyau duḥstheyāḥ
Vocativeduḥstheya duḥstheyau duḥstheyāḥ
Accusativeduḥstheyam duḥstheyau duḥstheyān
Instrumentalduḥstheyena duḥstheyābhyām duḥstheyaiḥ duḥstheyebhiḥ
Dativeduḥstheyāya duḥstheyābhyām duḥstheyebhyaḥ
Ablativeduḥstheyāt duḥstheyābhyām duḥstheyebhyaḥ
Genitiveduḥstheyasya duḥstheyayoḥ duḥstheyānām
Locativeduḥstheye duḥstheyayoḥ duḥstheyeṣu

Compound duḥstheya -

Adverb -duḥstheyam -duḥstheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria