Declension table of ?duḥsphoṭa

Deva

MasculineSingularDualPlural
Nominativeduḥsphoṭaḥ duḥsphoṭau duḥsphoṭāḥ
Vocativeduḥsphoṭa duḥsphoṭau duḥsphoṭāḥ
Accusativeduḥsphoṭam duḥsphoṭau duḥsphoṭān
Instrumentalduḥsphoṭena duḥsphoṭābhyām duḥsphoṭaiḥ duḥsphoṭebhiḥ
Dativeduḥsphoṭāya duḥsphoṭābhyām duḥsphoṭebhyaḥ
Ablativeduḥsphoṭāt duḥsphoṭābhyām duḥsphoṭebhyaḥ
Genitiveduḥsphoṭasya duḥsphoṭayoḥ duḥsphoṭānām
Locativeduḥsphoṭe duḥsphoṭayoḥ duḥsphoṭeṣu

Compound duḥsphoṭa -

Adverb -duḥsphoṭam -duḥsphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria