Declension table of ?duḥsnāna

Deva

NeuterSingularDualPlural
Nominativeduḥsnānam duḥsnāne duḥsnānāni
Vocativeduḥsnāna duḥsnāne duḥsnānāni
Accusativeduḥsnānam duḥsnāne duḥsnānāni
Instrumentalduḥsnānena duḥsnānābhyām duḥsnānaiḥ
Dativeduḥsnānāya duḥsnānābhyām duḥsnānebhyaḥ
Ablativeduḥsnānāt duḥsnānābhyām duḥsnānebhyaḥ
Genitiveduḥsnānasya duḥsnānayoḥ duḥsnānānām
Locativeduḥsnāne duḥsnānayoḥ duḥsnāneṣu

Compound duḥsnāna -

Adverb -duḥsnānam -duḥsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria