Declension table of ?duḥsattva

Deva

NeuterSingularDualPlural
Nominativeduḥsattvam duḥsattve duḥsattvāni
Vocativeduḥsattva duḥsattve duḥsattvāni
Accusativeduḥsattvam duḥsattve duḥsattvāni
Instrumentalduḥsattvena duḥsattvābhyām duḥsattvaiḥ
Dativeduḥsattvāya duḥsattvābhyām duḥsattvebhyaḥ
Ablativeduḥsattvāt duḥsattvābhyām duḥsattvebhyaḥ
Genitiveduḥsattvasya duḥsattvayoḥ duḥsattvānām
Locativeduḥsattve duḥsattvayoḥ duḥsattveṣu

Compound duḥsattva -

Adverb -duḥsattvam -duḥsattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria