Declension table of ?duḥsampādyatva

Deva

NeuterSingularDualPlural
Nominativeduḥsampādyatvam duḥsampādyatve duḥsampādyatvāni
Vocativeduḥsampādyatva duḥsampādyatve duḥsampādyatvāni
Accusativeduḥsampādyatvam duḥsampādyatve duḥsampādyatvāni
Instrumentalduḥsampādyatvena duḥsampādyatvābhyām duḥsampādyatvaiḥ
Dativeduḥsampādyatvāya duḥsampādyatvābhyām duḥsampādyatvebhyaḥ
Ablativeduḥsampādyatvāt duḥsampādyatvābhyām duḥsampādyatvebhyaḥ
Genitiveduḥsampādyatvasya duḥsampādyatvayoḥ duḥsampādyatvānām
Locativeduḥsampādyatve duḥsampādyatvayoḥ duḥsampādyatveṣu

Compound duḥsampādyatva -

Adverb -duḥsampādyatvam -duḥsampādyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria