Declension table of ?duḥsampādya

Deva

NeuterSingularDualPlural
Nominativeduḥsampādyam duḥsampādye duḥsampādyāni
Vocativeduḥsampādya duḥsampādye duḥsampādyāni
Accusativeduḥsampādyam duḥsampādye duḥsampādyāni
Instrumentalduḥsampādyena duḥsampādyābhyām duḥsampādyaiḥ
Dativeduḥsampādyāya duḥsampādyābhyām duḥsampādyebhyaḥ
Ablativeduḥsampādyāt duḥsampādyābhyām duḥsampādyebhyaḥ
Genitiveduḥsampādyasya duḥsampādyayoḥ duḥsampādyānām
Locativeduḥsampādye duḥsampādyayoḥ duḥsampādyeṣu

Compound duḥsampādya -

Adverb -duḥsampādyam -duḥsampādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria