Declension table of ?duḥsampādya

Deva

MasculineSingularDualPlural
Nominativeduḥsampādyaḥ duḥsampādyau duḥsampādyāḥ
Vocativeduḥsampādya duḥsampādyau duḥsampādyāḥ
Accusativeduḥsampādyam duḥsampādyau duḥsampādyān
Instrumentalduḥsampādyena duḥsampādyābhyām duḥsampādyaiḥ duḥsampādyebhiḥ
Dativeduḥsampādyāya duḥsampādyābhyām duḥsampādyebhyaḥ
Ablativeduḥsampādyāt duḥsampādyābhyām duḥsampādyebhyaḥ
Genitiveduḥsampādyasya duḥsampādyayoḥ duḥsampādyānām
Locativeduḥsampādye duḥsampādyayoḥ duḥsampādyeṣu

Compound duḥsampādya -

Adverb -duḥsampādyam -duḥsampādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria