Declension table of ?duḥsamīkṣyā

Deva

FeminineSingularDualPlural
Nominativeduḥsamīkṣyā duḥsamīkṣye duḥsamīkṣyāḥ
Vocativeduḥsamīkṣye duḥsamīkṣye duḥsamīkṣyāḥ
Accusativeduḥsamīkṣyām duḥsamīkṣye duḥsamīkṣyāḥ
Instrumentalduḥsamīkṣyayā duḥsamīkṣyābhyām duḥsamīkṣyābhiḥ
Dativeduḥsamīkṣyāyai duḥsamīkṣyābhyām duḥsamīkṣyābhyaḥ
Ablativeduḥsamīkṣyāyāḥ duḥsamīkṣyābhyām duḥsamīkṣyābhyaḥ
Genitiveduḥsamīkṣyāyāḥ duḥsamīkṣyayoḥ duḥsamīkṣyāṇām
Locativeduḥsamīkṣyāyām duḥsamīkṣyayoḥ duḥsamīkṣyāsu

Adverb -duḥsamīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria