Declension table of ?duḥsamīkṣya

Deva

NeuterSingularDualPlural
Nominativeduḥsamīkṣyam duḥsamīkṣye duḥsamīkṣyāṇi
Vocativeduḥsamīkṣya duḥsamīkṣye duḥsamīkṣyāṇi
Accusativeduḥsamīkṣyam duḥsamīkṣye duḥsamīkṣyāṇi
Instrumentalduḥsamīkṣyeṇa duḥsamīkṣyābhyām duḥsamīkṣyaiḥ
Dativeduḥsamīkṣyāya duḥsamīkṣyābhyām duḥsamīkṣyebhyaḥ
Ablativeduḥsamīkṣyāt duḥsamīkṣyābhyām duḥsamīkṣyebhyaḥ
Genitiveduḥsamīkṣyasya duḥsamīkṣyayoḥ duḥsamīkṣyāṇām
Locativeduḥsamīkṣye duḥsamīkṣyayoḥ duḥsamīkṣyeṣu

Compound duḥsamīkṣya -

Adverb -duḥsamīkṣyam -duḥsamīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria