Declension table of ?duḥsamartha

Deva

NeuterSingularDualPlural
Nominativeduḥsamartham duḥsamarthe duḥsamarthāni
Vocativeduḥsamartha duḥsamarthe duḥsamarthāni
Accusativeduḥsamartham duḥsamarthe duḥsamarthāni
Instrumentalduḥsamarthena duḥsamarthābhyām duḥsamarthaiḥ
Dativeduḥsamarthāya duḥsamarthābhyām duḥsamarthebhyaḥ
Ablativeduḥsamarthāt duḥsamarthābhyām duḥsamarthebhyaḥ
Genitiveduḥsamarthasya duḥsamarthayoḥ duḥsamarthānām
Locativeduḥsamarthe duḥsamarthayoḥ duḥsamartheṣu

Compound duḥsamartha -

Adverb -duḥsamartham -duḥsamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria