Declension table of ?duḥsamartha

Deva

MasculineSingularDualPlural
Nominativeduḥsamarthaḥ duḥsamarthau duḥsamarthāḥ
Vocativeduḥsamartha duḥsamarthau duḥsamarthāḥ
Accusativeduḥsamartham duḥsamarthau duḥsamarthān
Instrumentalduḥsamarthena duḥsamarthābhyām duḥsamarthaiḥ duḥsamarthebhiḥ
Dativeduḥsamarthāya duḥsamarthābhyām duḥsamarthebhyaḥ
Ablativeduḥsamarthāt duḥsamarthābhyām duḥsamarthebhyaḥ
Genitiveduḥsamarthasya duḥsamarthayoḥ duḥsamarthānām
Locativeduḥsamarthe duḥsamarthayoḥ duḥsamartheṣu

Compound duḥsamartha -

Adverb -duḥsamartham -duḥsamarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria