Declension table of ?duḥsakthi

Deva

NeuterSingularDualPlural
Nominativeduḥsakthi duḥsakthinī duḥsakthīni
Vocativeduḥsakthi duḥsakthinī duḥsakthīni
Accusativeduḥsakthi duḥsakthinī duḥsakthīni
Instrumentalduḥsakthinā duḥsakthibhyām duḥsakthibhiḥ
Dativeduḥsakthine duḥsakthibhyām duḥsakthibhyaḥ
Ablativeduḥsakthinaḥ duḥsakthibhyām duḥsakthibhyaḥ
Genitiveduḥsakthinaḥ duḥsakthinoḥ duḥsakthīnām
Locativeduḥsakthini duḥsakthinoḥ duḥsakthiṣu

Compound duḥsakthi -

Adverb -duḥsakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria