Declension table of ?duḥsakthi

Deva

MasculineSingularDualPlural
Nominativeduḥsakthiḥ duḥsakthī duḥsakthayaḥ
Vocativeduḥsakthe duḥsakthī duḥsakthayaḥ
Accusativeduḥsakthim duḥsakthī duḥsakthīn
Instrumentalduḥsakthinā duḥsakthibhyām duḥsakthibhiḥ
Dativeduḥsakthaye duḥsakthibhyām duḥsakthibhyaḥ
Ablativeduḥsaktheḥ duḥsakthibhyām duḥsakthibhyaḥ
Genitiveduḥsaktheḥ duḥsakthyoḥ duḥsakthīnām
Locativeduḥsakthau duḥsakthyoḥ duḥsakthiṣu

Compound duḥsakthi -

Adverb -duḥsakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria