Declension table of ?duḥsakthā

Deva

FeminineSingularDualPlural
Nominativeduḥsakthā duḥsakthe duḥsakthāḥ
Vocativeduḥsakthe duḥsakthe duḥsakthāḥ
Accusativeduḥsakthām duḥsakthe duḥsakthāḥ
Instrumentalduḥsakthayā duḥsakthābhyām duḥsakthābhiḥ
Dativeduḥsakthāyai duḥsakthābhyām duḥsakthābhyaḥ
Ablativeduḥsakthāyāḥ duḥsakthābhyām duḥsakthābhyaḥ
Genitiveduḥsakthāyāḥ duḥsakthayoḥ duḥsakthānām
Locativeduḥsakthāyām duḥsakthayoḥ duḥsakthāsu

Adverb -duḥsaktham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria