Declension table of ?duḥsaktha

Deva

NeuterSingularDualPlural
Nominativeduḥsaktham duḥsakthe duḥsakthāni
Vocativeduḥsaktha duḥsakthe duḥsakthāni
Accusativeduḥsaktham duḥsakthe duḥsakthāni
Instrumentalduḥsakthena duḥsakthābhyām duḥsakthaiḥ
Dativeduḥsakthāya duḥsakthābhyām duḥsakthebhyaḥ
Ablativeduḥsakthāt duḥsakthābhyām duḥsakthebhyaḥ
Genitiveduḥsakthasya duḥsakthayoḥ duḥsakthānām
Locativeduḥsakthe duḥsakthayoḥ duḥsaktheṣu

Compound duḥsaktha -

Adverb -duḥsaktham -duḥsakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria