Declension table of ?duḥsahāya

Deva

NeuterSingularDualPlural
Nominativeduḥsahāyam duḥsahāye duḥsahāyāni
Vocativeduḥsahāya duḥsahāye duḥsahāyāni
Accusativeduḥsahāyam duḥsahāye duḥsahāyāni
Instrumentalduḥsahāyena duḥsahāyābhyām duḥsahāyaiḥ
Dativeduḥsahāyāya duḥsahāyābhyām duḥsahāyebhyaḥ
Ablativeduḥsahāyāt duḥsahāyābhyām duḥsahāyebhyaḥ
Genitiveduḥsahāyasya duḥsahāyayoḥ duḥsahāyānām
Locativeduḥsahāye duḥsahāyayoḥ duḥsahāyeṣu

Compound duḥsahāya -

Adverb -duḥsahāyam -duḥsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria