Declension table of ?duḥsādhin

Deva

MasculineSingularDualPlural
Nominativeduḥsādhī duḥsādhinau duḥsādhinaḥ
Vocativeduḥsādhin duḥsādhinau duḥsādhinaḥ
Accusativeduḥsādhinam duḥsādhinau duḥsādhinaḥ
Instrumentalduḥsādhinā duḥsādhibhyām duḥsādhibhiḥ
Dativeduḥsādhine duḥsādhibhyām duḥsādhibhyaḥ
Ablativeduḥsādhinaḥ duḥsādhibhyām duḥsādhibhyaḥ
Genitiveduḥsādhinaḥ duḥsādhinoḥ duḥsādhinām
Locativeduḥsādhini duḥsādhinoḥ duḥsādhiṣu

Compound duḥsādhi -

Adverb -duḥsādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria