Declension table of ?duḥsaṃsthitā

Deva

FeminineSingularDualPlural
Nominativeduḥsaṃsthitā duḥsaṃsthite duḥsaṃsthitāḥ
Vocativeduḥsaṃsthite duḥsaṃsthite duḥsaṃsthitāḥ
Accusativeduḥsaṃsthitām duḥsaṃsthite duḥsaṃsthitāḥ
Instrumentalduḥsaṃsthitayā duḥsaṃsthitābhyām duḥsaṃsthitābhiḥ
Dativeduḥsaṃsthitāyai duḥsaṃsthitābhyām duḥsaṃsthitābhyaḥ
Ablativeduḥsaṃsthitāyāḥ duḥsaṃsthitābhyām duḥsaṃsthitābhyaḥ
Genitiveduḥsaṃsthitāyāḥ duḥsaṃsthitayoḥ duḥsaṃsthitānām
Locativeduḥsaṃsthitāyām duḥsaṃsthitayoḥ duḥsaṃsthitāsu

Adverb -duḥsaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria