Declension table of ?duḥsaṃsthita

Deva

NeuterSingularDualPlural
Nominativeduḥsaṃsthitam duḥsaṃsthite duḥsaṃsthitāni
Vocativeduḥsaṃsthita duḥsaṃsthite duḥsaṃsthitāni
Accusativeduḥsaṃsthitam duḥsaṃsthite duḥsaṃsthitāni
Instrumentalduḥsaṃsthitena duḥsaṃsthitābhyām duḥsaṃsthitaiḥ
Dativeduḥsaṃsthitāya duḥsaṃsthitābhyām duḥsaṃsthitebhyaḥ
Ablativeduḥsaṃsthitāt duḥsaṃsthitābhyām duḥsaṃsthitebhyaḥ
Genitiveduḥsaṃsthitasya duḥsaṃsthitayoḥ duḥsaṃsthitānām
Locativeduḥsaṃsthite duḥsaṃsthitayoḥ duḥsaṃsthiteṣu

Compound duḥsaṃsthita -

Adverb -duḥsaṃsthitam -duḥsaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria