Declension table of ?duḥsaṃrakṣya

Deva

MasculineSingularDualPlural
Nominativeduḥsaṃrakṣyaḥ duḥsaṃrakṣyau duḥsaṃrakṣyāḥ
Vocativeduḥsaṃrakṣya duḥsaṃrakṣyau duḥsaṃrakṣyāḥ
Accusativeduḥsaṃrakṣyam duḥsaṃrakṣyau duḥsaṃrakṣyān
Instrumentalduḥsaṃrakṣyeṇa duḥsaṃrakṣyābhyām duḥsaṃrakṣyaiḥ duḥsaṃrakṣyebhiḥ
Dativeduḥsaṃrakṣyāya duḥsaṃrakṣyābhyām duḥsaṃrakṣyebhyaḥ
Ablativeduḥsaṃrakṣyāt duḥsaṃrakṣyābhyām duḥsaṃrakṣyebhyaḥ
Genitiveduḥsaṃrakṣyasya duḥsaṃrakṣyayoḥ duḥsaṃrakṣyāṇām
Locativeduḥsaṃrakṣye duḥsaṃrakṣyayoḥ duḥsaṃrakṣyeṣu

Compound duḥsaṃrakṣya -

Adverb -duḥsaṃrakṣyam -duḥsaṃrakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria