Declension table of ?duḥsandheya

Deva

NeuterSingularDualPlural
Nominativeduḥsandheyam duḥsandheye duḥsandheyāni
Vocativeduḥsandheya duḥsandheye duḥsandheyāni
Accusativeduḥsandheyam duḥsandheye duḥsandheyāni
Instrumentalduḥsandheyena duḥsandheyābhyām duḥsandheyaiḥ
Dativeduḥsandheyāya duḥsandheyābhyām duḥsandheyebhyaḥ
Ablativeduḥsandheyāt duḥsandheyābhyām duḥsandheyebhyaḥ
Genitiveduḥsandheyasya duḥsandheyayoḥ duḥsandheyānām
Locativeduḥsandheye duḥsandheyayoḥ duḥsandheyeṣu

Compound duḥsandheya -

Adverb -duḥsandheyam -duḥsandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria