Declension table of ?duḥsandhānā

Deva

FeminineSingularDualPlural
Nominativeduḥsandhānā duḥsandhāne duḥsandhānāḥ
Vocativeduḥsandhāne duḥsandhāne duḥsandhānāḥ
Accusativeduḥsandhānām duḥsandhāne duḥsandhānāḥ
Instrumentalduḥsandhānayā duḥsandhānābhyām duḥsandhānābhiḥ
Dativeduḥsandhānāyai duḥsandhānābhyām duḥsandhānābhyaḥ
Ablativeduḥsandhānāyāḥ duḥsandhānābhyām duḥsandhānābhyaḥ
Genitiveduḥsandhānāyāḥ duḥsandhānayoḥ duḥsandhānānām
Locativeduḥsandhānāyām duḥsandhānayoḥ duḥsandhānāsu

Adverb -duḥsandhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria