Declension table of ?duḥsañcintya

Deva

MasculineSingularDualPlural
Nominativeduḥsañcintyaḥ duḥsañcintyau duḥsañcintyāḥ
Vocativeduḥsañcintya duḥsañcintyau duḥsañcintyāḥ
Accusativeduḥsañcintyam duḥsañcintyau duḥsañcintyān
Instrumentalduḥsañcintyena duḥsañcintyābhyām duḥsañcintyaiḥ duḥsañcintyebhiḥ
Dativeduḥsañcintyāya duḥsañcintyābhyām duḥsañcintyebhyaḥ
Ablativeduḥsañcintyāt duḥsañcintyābhyām duḥsañcintyebhyaḥ
Genitiveduḥsañcintyasya duḥsañcintyayoḥ duḥsañcintyānām
Locativeduḥsañcintye duḥsañcintyayoḥ duḥsañcintyeṣu

Compound duḥsañcintya -

Adverb -duḥsañcintyam -duḥsañcintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria