Declension table of ?duḥsañcārā

Deva

FeminineSingularDualPlural
Nominativeduḥsañcārā duḥsañcāre duḥsañcārāḥ
Vocativeduḥsañcāre duḥsañcāre duḥsañcārāḥ
Accusativeduḥsañcārām duḥsañcāre duḥsañcārāḥ
Instrumentalduḥsañcārayā duḥsañcārābhyām duḥsañcārābhiḥ
Dativeduḥsañcārāyai duḥsañcārābhyām duḥsañcārābhyaḥ
Ablativeduḥsañcārāyāḥ duḥsañcārābhyām duḥsañcārābhyaḥ
Genitiveduḥsañcārāyāḥ duḥsañcārayoḥ duḥsañcārāṇām
Locativeduḥsañcārāyām duḥsañcārayoḥ duḥsañcārāsu

Adverb -duḥsañcāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria