Declension table of ?duḥkhopetā

Deva

FeminineSingularDualPlural
Nominativeduḥkhopetā duḥkhopete duḥkhopetāḥ
Vocativeduḥkhopete duḥkhopete duḥkhopetāḥ
Accusativeduḥkhopetām duḥkhopete duḥkhopetāḥ
Instrumentalduḥkhopetayā duḥkhopetābhyām duḥkhopetābhiḥ
Dativeduḥkhopetāyai duḥkhopetābhyām duḥkhopetābhyaḥ
Ablativeduḥkhopetāyāḥ duḥkhopetābhyām duḥkhopetābhyaḥ
Genitiveduḥkhopetāyāḥ duḥkhopetayoḥ duḥkhopetānām
Locativeduḥkhopetāyām duḥkhopetayoḥ duḥkhopetāsu

Adverb -duḥkhopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria