Declension table of ?duḥkhopeta

Deva

MasculineSingularDualPlural
Nominativeduḥkhopetaḥ duḥkhopetau duḥkhopetāḥ
Vocativeduḥkhopeta duḥkhopetau duḥkhopetāḥ
Accusativeduḥkhopetam duḥkhopetau duḥkhopetān
Instrumentalduḥkhopetena duḥkhopetābhyām duḥkhopetaiḥ duḥkhopetebhiḥ
Dativeduḥkhopetāya duḥkhopetābhyām duḥkhopetebhyaḥ
Ablativeduḥkhopetāt duḥkhopetābhyām duḥkhopetebhyaḥ
Genitiveduḥkhopetasya duḥkhopetayoḥ duḥkhopetānām
Locativeduḥkhopete duḥkhopetayoḥ duḥkhopeteṣu

Compound duḥkhopeta -

Adverb -duḥkhopetam -duḥkhopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria