Declension table of ?duḥkhopaghāta

Deva

MasculineSingularDualPlural
Nominativeduḥkhopaghātaḥ duḥkhopaghātau duḥkhopaghātāḥ
Vocativeduḥkhopaghāta duḥkhopaghātau duḥkhopaghātāḥ
Accusativeduḥkhopaghātam duḥkhopaghātau duḥkhopaghātān
Instrumentalduḥkhopaghātena duḥkhopaghātābhyām duḥkhopaghātaiḥ duḥkhopaghātebhiḥ
Dativeduḥkhopaghātāya duḥkhopaghātābhyām duḥkhopaghātebhyaḥ
Ablativeduḥkhopaghātāt duḥkhopaghātābhyām duḥkhopaghātebhyaḥ
Genitiveduḥkhopaghātasya duḥkhopaghātayoḥ duḥkhopaghātānām
Locativeduḥkhopaghāte duḥkhopaghātayoḥ duḥkhopaghāteṣu

Compound duḥkhopaghāta -

Adverb -duḥkhopaghātam -duḥkhopaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria