Declension table of ?duḥkhitā

Deva

FeminineSingularDualPlural
Nominativeduḥkhitā duḥkhite duḥkhitāḥ
Vocativeduḥkhite duḥkhite duḥkhitāḥ
Accusativeduḥkhitām duḥkhite duḥkhitāḥ
Instrumentalduḥkhitayā duḥkhitābhyām duḥkhitābhiḥ
Dativeduḥkhitāyai duḥkhitābhyām duḥkhitābhyaḥ
Ablativeduḥkhitāyāḥ duḥkhitābhyām duḥkhitābhyaḥ
Genitiveduḥkhitāyāḥ duḥkhitayoḥ duḥkhitānām
Locativeduḥkhitāyām duḥkhitayoḥ duḥkhitāsu

Adverb -duḥkhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria