Declension table of ?duḥkheta

Deva

NeuterSingularDualPlural
Nominativeduḥkhetam duḥkhete duḥkhetāni
Vocativeduḥkheta duḥkhete duḥkhetāni
Accusativeduḥkhetam duḥkhete duḥkhetāni
Instrumentalduḥkhetena duḥkhetābhyām duḥkhetaiḥ
Dativeduḥkhetāya duḥkhetābhyām duḥkhetebhyaḥ
Ablativeduḥkhetāt duḥkhetābhyām duḥkhetebhyaḥ
Genitiveduḥkhetasya duḥkhetayoḥ duḥkhetānām
Locativeduḥkhete duḥkhetayoḥ duḥkheteṣu

Compound duḥkheta -

Adverb -duḥkhetam -duḥkhetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria