Declension table of ?duḥkheta

Deva

MasculineSingularDualPlural
Nominativeduḥkhetaḥ duḥkhetau duḥkhetāḥ
Vocativeduḥkheta duḥkhetau duḥkhetāḥ
Accusativeduḥkhetam duḥkhetau duḥkhetān
Instrumentalduḥkhetena duḥkhetābhyām duḥkhetaiḥ duḥkhetebhiḥ
Dativeduḥkhetāya duḥkhetābhyām duḥkhetebhyaḥ
Ablativeduḥkhetāt duḥkhetābhyām duḥkhetebhyaḥ
Genitiveduḥkhetasya duḥkhetayoḥ duḥkhetānām
Locativeduḥkhete duḥkhetayoḥ duḥkheteṣu

Compound duḥkheta -

Adverb -duḥkhetam -duḥkhetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria